Getting My bhairav kavach To Work

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः



प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।



डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

सद्योजातस्तु click here मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page